B 33-15 Manusmṛti

Manuscript culture infobox

Filmed in: B 33/15
Title: Manusmṛti
Dimensions: 36.5 x 5 cm x 130 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date: LS 388
Acc No.: NAK 5/336
Remarks:

Reel No. B 33/15

Title Manusmṛti

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete

Size 36.5 x 5 cm

Binding Hole 1, left of the centre

Folios 130

Lines per Folio 4-5

Foliation figures in the left margin of the verso

Scribe Veṇīśarman

Date of Copying LS 344 kārttikaśudi 10 budhavāra (~1507 CE)

Place of Copying Tastailagrāma

Donor Veṇīdatta Ṭhakkura

Place of Deposit NAK

Accession No. 5-336

Manuscript Features

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevāya ||

svayambhuve namaskṛtya brahmaṇe [ʼ]mitatejase |
manupraṇītān vividhān dharmān vakṣyāmi śāśvatān ||
manum ekāgram āsīnam abhigamya maharṣayaḥ |
pratipūjya yathānyāyam idaṃ vacanam abruvan ||
bhagavan sarvvadharmmāṇāṃ yathāvad anupūrvaśaḥ |
antaraprabhavāṇāṃ ca dharmmān no vaktum arhasi ||
tvam eko hy asya sarvvasya vidhānasya svayaṃbhuvaḥ |
acintyasyāprameyasya kāryatattvārthavit prabho ||
sa taiḥ pṛṣṭas tathā samyag amitaujā mahātmabhiḥ |
pratyuvācārcya tān sarvān maharṣīñ śrūyatām iti ||
āsīd idaṃ tamobhūtam aprajñātam alakṣaṇam |
apratarkyam avijñeyaṃ prasuptam iva sarvvataḥ ||
tataḥ svayaṃbhūr bbhagavān avyakto vyañjayann idam |
mahābhūtādi vṛttaujāḥ prādur āsīt tamonudaḥ ||
yo sāv atīndriyagrāhyaḥ sūkṣmo [ʼ]vyaktaḥ sanātanaḥ |
sarvabhūtamayo cintyaḥ sa eva svayam udbabhau || (fol. 1v1–5)

End

manasīnduṃ diśaḥ śrotre klāntaṃ viṣṇuṃ bale haram |
vācy agniṃ mitram utsargge prajane ca prajāpatim ||
praśāsitāraṃ sarveṣām aṇīyāṃsam aṇor api |
rukmābhaṃ svapna⟪ā⟫dhīgamyaṃ tam vidyāt puruṣam param ||
etam eva vadanty agniṃ manum anye prajāpatim |
indram eke pare prāptam (!) apare brahma śāśvatam ||
eṣa sarvvāṇi bhūtāni pañcabhir vvyāpya mūrttibhiḥ |
janmavṛddhikṣayair nnityaṃ sañcārayati cakravat ||
evaṃ yaḥ sarvvabhūteṣu paśyaty ātmānam ātmanā |
sa sarvvasamatām etya brahmābhyeti sanātanaṃ ||
ity evaṃ mānavaṃ śāstraṃ bhṛguproktaṃ paṭhet tu yaḥ |
bhaved ācāravān nityaṃ yatheṣṭāṃ prāpnuyād gatim ||

iti śrīmānave dharmmaśāstre bhṛguproktāyāṃ saṃhitāyāṃ dvādaśo dhyāyaḥ samāpta (!) || || (fols. 129v3–130r3)

Colophon

lasaṃ 344 kārttikaśudidaśamyāṃ budhe tastailagrāme saduśrīveṇīśarṃṃaṇā saprakriyaṭhakkuraśrīveṇidattasyājñayā śrīrāmapadāmbujabhṛṅgāyamānasya sarasvatīkaṇṭhābharaṇībhūtasya vividhavidyāsāgarīnarttakīvinodabhūmeḥ candraśekharajaṭājūṭāntaritajāhnavījalanityasnapitaśarīrasya likhitam adaḥ pustakam iti || (fol. 122r2–3)

Microfilm Details

Reel No. B 33/15

Date of Filming 22-10-1970

Exposures 139

Used Copy Hamburg

Type of Film negative

Catalogued by DA

Date 01-11-2005